Declension table of ?viśvadāva

Deva

NeuterSingularDualPlural
Nominativeviśvadāvam viśvadāve viśvadāvāni
Vocativeviśvadāva viśvadāve viśvadāvāni
Accusativeviśvadāvam viśvadāve viśvadāvāni
Instrumentalviśvadāvena viśvadāvābhyām viśvadāvaiḥ
Dativeviśvadāvāya viśvadāvābhyām viśvadāvebhyaḥ
Ablativeviśvadāvāt viśvadāvābhyām viśvadāvebhyaḥ
Genitiveviśvadāvasya viśvadāvayoḥ viśvadāvānām
Locativeviśvadāve viśvadāvayoḥ viśvadāveṣu

Compound viśvadāva -

Adverb -viśvadāvam -viśvadāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria