Declension table of ?viśvadāva

Deva

MasculineSingularDualPlural
Nominativeviśvadāvaḥ viśvadāvau viśvadāvāḥ
Vocativeviśvadāva viśvadāvau viśvadāvāḥ
Accusativeviśvadāvam viśvadāvau viśvadāvān
Instrumentalviśvadāvena viśvadāvābhyām viśvadāvaiḥ viśvadāvebhiḥ
Dativeviśvadāvāya viśvadāvābhyām viśvadāvebhyaḥ
Ablativeviśvadāvāt viśvadāvābhyām viśvadāvebhyaḥ
Genitiveviśvadāvasya viśvadāvayoḥ viśvadāvānām
Locativeviśvadāve viśvadāvayoḥ viśvadāveṣu

Compound viśvadāva -

Adverb -viśvadāvam -viśvadāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria