Declension table of ?viśvadāsā

Deva

FeminineSingularDualPlural
Nominativeviśvadāsā viśvadāse viśvadāsāḥ
Vocativeviśvadāse viśvadāse viśvadāsāḥ
Accusativeviśvadāsām viśvadāse viśvadāsāḥ
Instrumentalviśvadāsayā viśvadāsābhyām viśvadāsābhiḥ
Dativeviśvadāsāyai viśvadāsābhyām viśvadāsābhyaḥ
Ablativeviśvadāsāyāḥ viśvadāsābhyām viśvadāsābhyaḥ
Genitiveviśvadāsāyāḥ viśvadāsayoḥ viśvadāsānām
Locativeviśvadāsāyām viśvadāsayoḥ viśvadāsāsu

Adverb -viśvadāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria