Declension table of viśvadāniDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvadāni | viśvadāninī | viśvadānīni |
Vocative | viśvadāni | viśvadāninī | viśvadānīni |
Accusative | viśvadāni | viśvadāninī | viśvadānīni |
Instrumental | viśvadāninā | viśvadānibhyām | viśvadānibhiḥ |
Dative | viśvadānine | viśvadānibhyām | viśvadānibhyaḥ |
Ablative | viśvadāninaḥ | viśvadānibhyām | viśvadānibhyaḥ |
Genitive | viśvadāninaḥ | viśvadāninoḥ | viśvadānīnām |
Locative | viśvadānini | viśvadāninoḥ | viśvadāniṣu |