Declension table of ?viśvadāni

Deva

MasculineSingularDualPlural
Nominativeviśvadāniḥ viśvadānī viśvadānayaḥ
Vocativeviśvadāne viśvadānī viśvadānayaḥ
Accusativeviśvadānim viśvadānī viśvadānīn
Instrumentalviśvadāninā viśvadānibhyām viśvadānibhiḥ
Dativeviśvadānaye viśvadānibhyām viśvadānibhyaḥ
Ablativeviśvadāneḥ viśvadānibhyām viśvadānibhyaḥ
Genitiveviśvadāneḥ viśvadānyoḥ viśvadānīnām
Locativeviśvadānau viśvadānyoḥ viśvadāniṣu

Compound viśvadāni -

Adverb -viśvadāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria