Declension table of ?viśvadṛś

Deva

MasculineSingularDualPlural
Nominativeviśvadṛk viśvadṛśau viśvadṛśaḥ
Vocativeviśvadṛk viśvadṛśau viśvadṛśaḥ
Accusativeviśvadṛśam viśvadṛśau viśvadṛśaḥ
Instrumentalviśvadṛśā viśvadṛgbhyām viśvadṛgbhiḥ
Dativeviśvadṛśe viśvadṛgbhyām viśvadṛgbhyaḥ
Ablativeviśvadṛśaḥ viśvadṛgbhyām viśvadṛgbhyaḥ
Genitiveviśvadṛśaḥ viśvadṛśoḥ viśvadṛśām
Locativeviśvadṛśi viśvadṛśoḥ viśvadṛkṣu

Compound viśvadṛk -

Adverb -viśvadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria