Declension table of ?viśvadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeviśvadṛṣṭam viśvadṛṣṭe viśvadṛṣṭāni
Vocativeviśvadṛṣṭa viśvadṛṣṭe viśvadṛṣṭāni
Accusativeviśvadṛṣṭam viśvadṛṣṭe viśvadṛṣṭāni
Instrumentalviśvadṛṣṭena viśvadṛṣṭābhyām viśvadṛṣṭaiḥ
Dativeviśvadṛṣṭāya viśvadṛṣṭābhyām viśvadṛṣṭebhyaḥ
Ablativeviśvadṛṣṭāt viśvadṛṣṭābhyām viśvadṛṣṭebhyaḥ
Genitiveviśvadṛṣṭasya viśvadṛṣṭayoḥ viśvadṛṣṭānām
Locativeviśvadṛṣṭe viśvadṛṣṭayoḥ viśvadṛṣṭeṣu

Compound viśvadṛṣṭa -

Adverb -viśvadṛṣṭam -viśvadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria