Declension table of ?viśvadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeviśvadṛṣṭaḥ viśvadṛṣṭau viśvadṛṣṭāḥ
Vocativeviśvadṛṣṭa viśvadṛṣṭau viśvadṛṣṭāḥ
Accusativeviśvadṛṣṭam viśvadṛṣṭau viśvadṛṣṭān
Instrumentalviśvadṛṣṭena viśvadṛṣṭābhyām viśvadṛṣṭaiḥ viśvadṛṣṭebhiḥ
Dativeviśvadṛṣṭāya viśvadṛṣṭābhyām viśvadṛṣṭebhyaḥ
Ablativeviśvadṛṣṭāt viśvadṛṣṭābhyām viśvadṛṣṭebhyaḥ
Genitiveviśvadṛṣṭasya viśvadṛṣṭayoḥ viśvadṛṣṭānām
Locativeviśvadṛṣṭe viśvadṛṣṭayoḥ viśvadṛṣṭeṣu

Compound viśvadṛṣṭa -

Adverb -viśvadṛṣṭam -viśvadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria