Declension table of ?viśvacarṣaṇi

Deva

MasculineSingularDualPlural
Nominativeviśvacarṣaṇiḥ viśvacarṣaṇī viśvacarṣaṇayaḥ
Vocativeviśvacarṣaṇe viśvacarṣaṇī viśvacarṣaṇayaḥ
Accusativeviśvacarṣaṇim viśvacarṣaṇī viśvacarṣaṇīn
Instrumentalviśvacarṣaṇinā viśvacarṣaṇibhyām viśvacarṣaṇibhiḥ
Dativeviśvacarṣaṇaye viśvacarṣaṇibhyām viśvacarṣaṇibhyaḥ
Ablativeviśvacarṣaṇeḥ viśvacarṣaṇibhyām viśvacarṣaṇibhyaḥ
Genitiveviśvacarṣaṇeḥ viśvacarṣaṇyoḥ viśvacarṣaṇīnām
Locativeviśvacarṣaṇau viśvacarṣaṇyoḥ viśvacarṣaṇiṣu

Compound viśvacarṣaṇi -

Adverb -viśvacarṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria