Declension table of ?viśvacandrā

Deva

FeminineSingularDualPlural
Nominativeviśvacandrā viśvacandre viśvacandrāḥ
Vocativeviśvacandre viśvacandre viśvacandrāḥ
Accusativeviśvacandrām viśvacandre viśvacandrāḥ
Instrumentalviśvacandrayā viśvacandrābhyām viśvacandrābhiḥ
Dativeviśvacandrāyai viśvacandrābhyām viśvacandrābhyaḥ
Ablativeviśvacandrāyāḥ viśvacandrābhyām viśvacandrābhyaḥ
Genitiveviśvacandrāyāḥ viśvacandrayoḥ viśvacandrāṇām
Locativeviśvacandrāyām viśvacandrayoḥ viśvacandrāsu

Adverb -viśvacandram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria