Declension table of ?viśvacakrātman

Deva

MasculineSingularDualPlural
Nominativeviśvacakrātmā viśvacakrātmānau viśvacakrātmānaḥ
Vocativeviśvacakrātman viśvacakrātmānau viśvacakrātmānaḥ
Accusativeviśvacakrātmānam viśvacakrātmānau viśvacakrātmanaḥ
Instrumentalviśvacakrātmanā viśvacakrātmabhyām viśvacakrātmabhiḥ
Dativeviśvacakrātmane viśvacakrātmabhyām viśvacakrātmabhyaḥ
Ablativeviśvacakrātmanaḥ viśvacakrātmabhyām viśvacakrātmabhyaḥ
Genitiveviśvacakrātmanaḥ viśvacakrātmanoḥ viśvacakrātmanām
Locativeviśvacakrātmani viśvacakrātmanoḥ viśvacakrātmasu

Compound viśvacakrātma -

Adverb -viśvacakrātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria