Declension table of viśvacakrātmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvacakrātmā | viśvacakrātmānau | viśvacakrātmānaḥ |
Vocative | viśvacakrātman | viśvacakrātmānau | viśvacakrātmānaḥ |
Accusative | viśvacakrātmānam | viśvacakrātmānau | viśvacakrātmanaḥ |
Instrumental | viśvacakrātmanā | viśvacakrātmabhyām | viśvacakrātmabhiḥ |
Dative | viśvacakrātmane | viśvacakrātmabhyām | viśvacakrātmabhyaḥ |
Ablative | viśvacakrātmanaḥ | viśvacakrātmabhyām | viśvacakrātmabhyaḥ |
Genitive | viśvacakrātmanaḥ | viśvacakrātmanoḥ | viśvacakrātmanām |
Locative | viśvacakrātmani | viśvacakrātmanoḥ | viśvacakrātmasu |