Declension table of ?viśvacakra

Deva

NeuterSingularDualPlural
Nominativeviśvacakram viśvacakre viśvacakrāṇi
Vocativeviśvacakra viśvacakre viśvacakrāṇi
Accusativeviśvacakram viśvacakre viśvacakrāṇi
Instrumentalviśvacakreṇa viśvacakrābhyām viśvacakraiḥ
Dativeviśvacakrāya viśvacakrābhyām viśvacakrebhyaḥ
Ablativeviśvacakrāt viśvacakrābhyām viśvacakrebhyaḥ
Genitiveviśvacakrasya viśvacakrayoḥ viśvacakrāṇām
Locativeviśvacakre viśvacakrayoḥ viśvacakreṣu

Compound viśvacakra -

Adverb -viśvacakram -viśvacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria