Declension table of ?viśvacakṣus

Deva

NeuterSingularDualPlural
Nominativeviśvacakṣuḥ viśvacakṣuṣī viśvacakṣūṃṣi
Vocativeviśvacakṣuḥ viśvacakṣuṣī viśvacakṣūṃṣi
Accusativeviśvacakṣuḥ viśvacakṣuṣī viśvacakṣūṃṣi
Instrumentalviśvacakṣuṣā viśvacakṣurbhyām viśvacakṣurbhiḥ
Dativeviśvacakṣuṣe viśvacakṣurbhyām viśvacakṣurbhyaḥ
Ablativeviśvacakṣuṣaḥ viśvacakṣurbhyām viśvacakṣurbhyaḥ
Genitiveviśvacakṣuṣaḥ viśvacakṣuṣoḥ viśvacakṣuṣām
Locativeviśvacakṣuṣi viśvacakṣuṣoḥ viśvacakṣuḥṣu

Compound viśvacakṣus -

Adverb -viśvacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria