Declension table of ?viśvacakṣas

Deva

NeuterSingularDualPlural
Nominativeviśvacakṣaḥ viśvacakṣasī viśvacakṣāṃsi
Vocativeviśvacakṣaḥ viśvacakṣasī viśvacakṣāṃsi
Accusativeviśvacakṣaḥ viśvacakṣasī viśvacakṣāṃsi
Instrumentalviśvacakṣasā viśvacakṣobhyām viśvacakṣobhiḥ
Dativeviśvacakṣase viśvacakṣobhyām viśvacakṣobhyaḥ
Ablativeviśvacakṣasaḥ viśvacakṣobhyām viśvacakṣobhyaḥ
Genitiveviśvacakṣasaḥ viśvacakṣasoḥ viśvacakṣasām
Locativeviśvacakṣasi viśvacakṣasoḥ viśvacakṣaḥsu

Compound viśvacakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria