Declension table of ?viśvacakṣas

Deva

MasculineSingularDualPlural
Nominativeviśvacakṣāḥ viśvacakṣasau viśvacakṣasaḥ
Vocativeviśvacakṣaḥ viśvacakṣasau viśvacakṣasaḥ
Accusativeviśvacakṣasam viśvacakṣasau viśvacakṣasaḥ
Instrumentalviśvacakṣasā viśvacakṣobhyām viśvacakṣobhiḥ
Dativeviśvacakṣase viśvacakṣobhyām viśvacakṣobhyaḥ
Ablativeviśvacakṣasaḥ viśvacakṣobhyām viśvacakṣobhyaḥ
Genitiveviśvacakṣasaḥ viśvacakṣasoḥ viśvacakṣasām
Locativeviśvacakṣasi viśvacakṣasoḥ viśvacakṣaḥsu

Compound viśvacakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria