Declension table of ?viśvacakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviśvacakṣaṇam viśvacakṣaṇe viśvacakṣaṇāni
Vocativeviśvacakṣaṇa viśvacakṣaṇe viśvacakṣaṇāni
Accusativeviśvacakṣaṇam viśvacakṣaṇe viśvacakṣaṇāni
Instrumentalviśvacakṣaṇena viśvacakṣaṇābhyām viśvacakṣaṇaiḥ
Dativeviśvacakṣaṇāya viśvacakṣaṇābhyām viśvacakṣaṇebhyaḥ
Ablativeviśvacakṣaṇāt viśvacakṣaṇābhyām viśvacakṣaṇebhyaḥ
Genitiveviśvacakṣaṇasya viśvacakṣaṇayoḥ viśvacakṣaṇānām
Locativeviśvacakṣaṇe viśvacakṣaṇayoḥ viśvacakṣaṇeṣu

Compound viśvacakṣaṇa -

Adverb -viśvacakṣaṇam -viśvacakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria