Declension table of ?viśvacakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviśvacakṣaṇaḥ viśvacakṣaṇau viśvacakṣaṇāḥ
Vocativeviśvacakṣaṇa viśvacakṣaṇau viśvacakṣaṇāḥ
Accusativeviśvacakṣaṇam viśvacakṣaṇau viśvacakṣaṇān
Instrumentalviśvacakṣaṇena viśvacakṣaṇābhyām viśvacakṣaṇaiḥ viśvacakṣaṇebhiḥ
Dativeviśvacakṣaṇāya viśvacakṣaṇābhyām viśvacakṣaṇebhyaḥ
Ablativeviśvacakṣaṇāt viśvacakṣaṇābhyām viśvacakṣaṇebhyaḥ
Genitiveviśvacakṣaṇasya viśvacakṣaṇayoḥ viśvacakṣaṇānām
Locativeviśvacakṣaṇe viśvacakṣaṇayoḥ viśvacakṣaṇeṣu

Compound viśvacakṣaṇa -

Adverb -viśvacakṣaṇam -viśvacakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria