Declension table of ?viśvacakṣa

Deva

NeuterSingularDualPlural
Nominativeviśvacakṣam viśvacakṣe viśvacakṣāṇi
Vocativeviśvacakṣa viśvacakṣe viśvacakṣāṇi
Accusativeviśvacakṣam viśvacakṣe viśvacakṣāṇi
Instrumentalviśvacakṣeṇa viśvacakṣābhyām viśvacakṣaiḥ
Dativeviśvacakṣāya viśvacakṣābhyām viśvacakṣebhyaḥ
Ablativeviśvacakṣāt viśvacakṣābhyām viśvacakṣebhyaḥ
Genitiveviśvacakṣasya viśvacakṣayoḥ viśvacakṣāṇām
Locativeviśvacakṣe viśvacakṣayoḥ viśvacakṣeṣu

Compound viśvacakṣa -

Adverb -viśvacakṣam -viśvacakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria