Declension table of ?viśvacakṣa

Deva

MasculineSingularDualPlural
Nominativeviśvacakṣaḥ viśvacakṣau viśvacakṣāḥ
Vocativeviśvacakṣa viśvacakṣau viśvacakṣāḥ
Accusativeviśvacakṣam viśvacakṣau viśvacakṣān
Instrumentalviśvacakṣeṇa viśvacakṣābhyām viśvacakṣaiḥ viśvacakṣebhiḥ
Dativeviśvacakṣāya viśvacakṣābhyām viśvacakṣebhyaḥ
Ablativeviśvacakṣāt viśvacakṣābhyām viśvacakṣebhyaḥ
Genitiveviśvacakṣasya viśvacakṣayoḥ viśvacakṣāṇām
Locativeviśvacakṣe viśvacakṣayoḥ viśvacakṣeṣu

Compound viśvacakṣa -

Adverb -viśvacakṣam -viśvacakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria