Declension table of ?viśvabodha

Deva

MasculineSingularDualPlural
Nominativeviśvabodhaḥ viśvabodhau viśvabodhāḥ
Vocativeviśvabodha viśvabodhau viśvabodhāḥ
Accusativeviśvabodham viśvabodhau viśvabodhān
Instrumentalviśvabodhena viśvabodhābhyām viśvabodhaiḥ viśvabodhebhiḥ
Dativeviśvabodhāya viśvabodhābhyām viśvabodhebhyaḥ
Ablativeviśvabodhāt viśvabodhābhyām viśvabodhebhyaḥ
Genitiveviśvabodhasya viśvabodhayoḥ viśvabodhānām
Locativeviśvabodhe viśvabodhayoḥ viśvabodheṣu

Compound viśvabodha -

Adverb -viśvabodham -viśvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria