Declension table of ?viśvabhūta

Deva

NeuterSingularDualPlural
Nominativeviśvabhūtam viśvabhūte viśvabhūtāni
Vocativeviśvabhūta viśvabhūte viśvabhūtāni
Accusativeviśvabhūtam viśvabhūte viśvabhūtāni
Instrumentalviśvabhūtena viśvabhūtābhyām viśvabhūtaiḥ
Dativeviśvabhūtāya viśvabhūtābhyām viśvabhūtebhyaḥ
Ablativeviśvabhūtāt viśvabhūtābhyām viśvabhūtebhyaḥ
Genitiveviśvabhūtasya viśvabhūtayoḥ viśvabhūtānām
Locativeviśvabhūte viśvabhūtayoḥ viśvabhūteṣu

Compound viśvabhūta -

Adverb -viśvabhūtam -viśvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria