Declension table of ?viśvabhuj

Deva

NeuterSingularDualPlural
Nominativeviśvabhuk viśvabhujī viśvabhuñji
Vocativeviśvabhuk viśvabhujī viśvabhuñji
Accusativeviśvabhuk viśvabhujī viśvabhuñji
Instrumentalviśvabhujā viśvabhugbhyām viśvabhugbhiḥ
Dativeviśvabhuje viśvabhugbhyām viśvabhugbhyaḥ
Ablativeviśvabhujaḥ viśvabhugbhyām viśvabhugbhyaḥ
Genitiveviśvabhujaḥ viśvabhujoḥ viśvabhujām
Locativeviśvabhuji viśvabhujoḥ viśvabhukṣu

Compound viśvabhuk -

Adverb -viśvabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria