Declension table of ?viśvabhrājā

Deva

FeminineSingularDualPlural
Nominativeviśvabhrājā viśvabhrāje viśvabhrājāḥ
Vocativeviśvabhrāje viśvabhrāje viśvabhrājāḥ
Accusativeviśvabhrājām viśvabhrāje viśvabhrājāḥ
Instrumentalviśvabhrājayā viśvabhrājābhyām viśvabhrājābhiḥ
Dativeviśvabhrājāyai viśvabhrājābhyām viśvabhrājābhyaḥ
Ablativeviśvabhrājāyāḥ viśvabhrājābhyām viśvabhrājābhyaḥ
Genitiveviśvabhrājāyāḥ viśvabhrājayoḥ viśvabhrājānām
Locativeviśvabhrājāyām viśvabhrājayoḥ viśvabhrājāsu

Adverb -viśvabhrājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria