Declension table of ?viśvabhrāj

Deva

MasculineSingularDualPlural
Nominativeviśvabhrāṭ viśvabhrājau viśvabhrājaḥ
Vocativeviśvabhrāṭ viśvabhrājau viśvabhrājaḥ
Accusativeviśvabhrājam viśvabhrājau viśvabhrājaḥ
Instrumentalviśvabhrājā viśvabhrāḍbhyām viśvabhrāḍbhiḥ
Dativeviśvabhrāje viśvabhrāḍbhyām viśvabhrāḍbhyaḥ
Ablativeviśvabhrājaḥ viśvabhrāḍbhyām viśvabhrāḍbhyaḥ
Genitiveviśvabhrājaḥ viśvabhrājoḥ viśvabhrājām
Locativeviśvabhrāji viśvabhrājoḥ viśvabhrāṭsu

Compound viśvabhrāṭ -

Adverb -viśvabhrāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria