Declension table of viśvabhrājDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhrāṭ | viśvabhrājau | viśvabhrājaḥ |
Vocative | viśvabhrāṭ | viśvabhrājau | viśvabhrājaḥ |
Accusative | viśvabhrājam | viśvabhrājau | viśvabhrājaḥ |
Instrumental | viśvabhrājā | viśvabhrāḍbhyām | viśvabhrāḍbhiḥ |
Dative | viśvabhrāje | viśvabhrāḍbhyām | viśvabhrāḍbhyaḥ |
Ablative | viśvabhrājaḥ | viśvabhrāḍbhyām | viśvabhrāḍbhyaḥ |
Genitive | viśvabhrājaḥ | viśvabhrājoḥ | viśvabhrājām |
Locative | viśvabhrāji | viśvabhrājoḥ | viśvabhrāṭsu |