Declension table of ?viśvabhojana

Deva

NeuterSingularDualPlural
Nominativeviśvabhojanam viśvabhojane viśvabhojanāni
Vocativeviśvabhojana viśvabhojane viśvabhojanāni
Accusativeviśvabhojanam viśvabhojane viśvabhojanāni
Instrumentalviśvabhojanena viśvabhojanābhyām viśvabhojanaiḥ
Dativeviśvabhojanāya viśvabhojanābhyām viśvabhojanebhyaḥ
Ablativeviśvabhojanāt viśvabhojanābhyām viśvabhojanebhyaḥ
Genitiveviśvabhojanasya viśvabhojanayoḥ viśvabhojanānām
Locativeviśvabhojane viśvabhojanayoḥ viśvabhojaneṣu

Compound viśvabhojana -

Adverb -viśvabhojanam -viśvabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria