Declension table of ?viśvabheṣajī

Deva

FeminineSingularDualPlural
Nominativeviśvabheṣajī viśvabheṣajyau viśvabheṣajyaḥ
Vocativeviśvabheṣaji viśvabheṣajyau viśvabheṣajyaḥ
Accusativeviśvabheṣajīm viśvabheṣajyau viśvabheṣajīḥ
Instrumentalviśvabheṣajyā viśvabheṣajībhyām viśvabheṣajībhiḥ
Dativeviśvabheṣajyai viśvabheṣajībhyām viśvabheṣajībhyaḥ
Ablativeviśvabheṣajyāḥ viśvabheṣajībhyām viśvabheṣajībhyaḥ
Genitiveviśvabheṣajyāḥ viśvabheṣajyoḥ viśvabheṣajīnām
Locativeviśvabheṣajyām viśvabheṣajyoḥ viśvabheṣajīṣu

Compound viśvabheṣaji - viśvabheṣajī -

Adverb -viśvabheṣaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria