Declension table of ?viśvabheṣaja

Deva

NeuterSingularDualPlural
Nominativeviśvabheṣajam viśvabheṣaje viśvabheṣajāni
Vocativeviśvabheṣaja viśvabheṣaje viśvabheṣajāni
Accusativeviśvabheṣajam viśvabheṣaje viśvabheṣajāni
Instrumentalviśvabheṣajena viśvabheṣajābhyām viśvabheṣajaiḥ
Dativeviśvabheṣajāya viśvabheṣajābhyām viśvabheṣajebhyaḥ
Ablativeviśvabheṣajāt viśvabheṣajābhyām viśvabheṣajebhyaḥ
Genitiveviśvabheṣajasya viśvabheṣajayoḥ viśvabheṣajānām
Locativeviśvabheṣaje viśvabheṣajayoḥ viśvabheṣajeṣu

Compound viśvabheṣaja -

Adverb -viśvabheṣajam -viśvabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria