Declension table of ?viśvabheṣaja

Deva

MasculineSingularDualPlural
Nominativeviśvabheṣajaḥ viśvabheṣajau viśvabheṣajāḥ
Vocativeviśvabheṣaja viśvabheṣajau viśvabheṣajāḥ
Accusativeviśvabheṣajam viśvabheṣajau viśvabheṣajān
Instrumentalviśvabheṣajena viśvabheṣajābhyām viśvabheṣajaiḥ viśvabheṣajebhiḥ
Dativeviśvabheṣajāya viśvabheṣajābhyām viśvabheṣajebhyaḥ
Ablativeviśvabheṣajāt viśvabheṣajābhyām viśvabheṣajebhyaḥ
Genitiveviśvabheṣajasya viśvabheṣajayoḥ viśvabheṣajānām
Locativeviśvabheṣaje viśvabheṣajayoḥ viśvabheṣajeṣu

Compound viśvabheṣaja -

Adverb -viśvabheṣajam -viśvabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria