Declension table of viśvabhavāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhavā | viśvabhave | viśvabhavāḥ |
Vocative | viśvabhave | viśvabhave | viśvabhavāḥ |
Accusative | viśvabhavām | viśvabhave | viśvabhavāḥ |
Instrumental | viśvabhavayā | viśvabhavābhyām | viśvabhavābhiḥ |
Dative | viśvabhavāyai | viśvabhavābhyām | viśvabhavābhyaḥ |
Ablative | viśvabhavāyāḥ | viśvabhavābhyām | viśvabhavābhyaḥ |
Genitive | viśvabhavāyāḥ | viśvabhavayoḥ | viśvabhavānām |
Locative | viśvabhavāyām | viśvabhavayoḥ | viśvabhavāsu |