Declension table of viśvabhartṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhartā | viśvabhartārau | viśvabhartāraḥ |
Vocative | viśvabhartaḥ | viśvabhartārau | viśvabhartāraḥ |
Accusative | viśvabhartāram | viśvabhartārau | viśvabhartṝn |
Instrumental | viśvabhartrā | viśvabhartṛbhyām | viśvabhartṛbhiḥ |
Dative | viśvabhartre | viśvabhartṛbhyām | viśvabhartṛbhyaḥ |
Ablative | viśvabhartuḥ | viśvabhartṛbhyām | viśvabhartṛbhyaḥ |
Genitive | viśvabhartuḥ | viśvabhartroḥ | viśvabhartṝṇām |
Locative | viśvabhartari | viśvabhartroḥ | viśvabhartṛṣu |