Declension table of ?viśvabhartṛ

Deva

MasculineSingularDualPlural
Nominativeviśvabhartā viśvabhartārau viśvabhartāraḥ
Vocativeviśvabhartaḥ viśvabhartārau viśvabhartāraḥ
Accusativeviśvabhartāram viśvabhartārau viśvabhartṝn
Instrumentalviśvabhartrā viśvabhartṛbhyām viśvabhartṛbhiḥ
Dativeviśvabhartre viśvabhartṛbhyām viśvabhartṛbhyaḥ
Ablativeviśvabhartuḥ viśvabhartṛbhyām viśvabhartṛbhyaḥ
Genitiveviśvabhartuḥ viśvabhartroḥ viśvabhartṝṇām
Locativeviśvabhartari viśvabhartroḥ viśvabhartṛṣu

Compound viśvabhartṛ -

Adverb -viśvabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria