Declension table of viśvabharasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabharasā | viśvabharase | viśvabharasāḥ |
Vocative | viśvabharase | viśvabharase | viśvabharasāḥ |
Accusative | viśvabharasām | viśvabharase | viśvabharasāḥ |
Instrumental | viśvabharasayā | viśvabharasābhyām | viśvabharasābhiḥ |
Dative | viśvabharasāyai | viśvabharasābhyām | viśvabharasābhyaḥ |
Ablative | viśvabharasāyāḥ | viśvabharasābhyām | viśvabharasābhyaḥ |
Genitive | viśvabharasāyāḥ | viśvabharasayoḥ | viśvabharasānām |
Locative | viśvabharasāyām | viśvabharasayoḥ | viśvabharasāsu |