Declension table of ?viśvabhadra

Deva

NeuterSingularDualPlural
Nominativeviśvabhadram viśvabhadre viśvabhadrāṇi
Vocativeviśvabhadra viśvabhadre viśvabhadrāṇi
Accusativeviśvabhadram viśvabhadre viśvabhadrāṇi
Instrumentalviśvabhadreṇa viśvabhadrābhyām viśvabhadraiḥ
Dativeviśvabhadrāya viśvabhadrābhyām viśvabhadrebhyaḥ
Ablativeviśvabhadrāt viśvabhadrābhyām viśvabhadrebhyaḥ
Genitiveviśvabhadrasya viśvabhadrayoḥ viśvabhadrāṇām
Locativeviśvabhadre viśvabhadrayoḥ viśvabhadreṣu

Compound viśvabhadra -

Adverb -viśvabhadram -viśvabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria