Declension table of ?viśvabhāvanā

Deva

FeminineSingularDualPlural
Nominativeviśvabhāvanā viśvabhāvane viśvabhāvanāḥ
Vocativeviśvabhāvane viśvabhāvane viśvabhāvanāḥ
Accusativeviśvabhāvanām viśvabhāvane viśvabhāvanāḥ
Instrumentalviśvabhāvanayā viśvabhāvanābhyām viśvabhāvanābhiḥ
Dativeviśvabhāvanāyai viśvabhāvanābhyām viśvabhāvanābhyaḥ
Ablativeviśvabhāvanāyāḥ viśvabhāvanābhyām viśvabhāvanābhyaḥ
Genitiveviśvabhāvanāyāḥ viśvabhāvanayoḥ viśvabhāvanānām
Locativeviśvabhāvanāyām viśvabhāvanayoḥ viśvabhāvanāsu

Adverb -viśvabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria