Declension table of ?viśvabhāvana

Deva

NeuterSingularDualPlural
Nominativeviśvabhāvanam viśvabhāvane viśvabhāvanāni
Vocativeviśvabhāvana viśvabhāvane viśvabhāvanāni
Accusativeviśvabhāvanam viśvabhāvane viśvabhāvanāni
Instrumentalviśvabhāvanena viśvabhāvanābhyām viśvabhāvanaiḥ
Dativeviśvabhāvanāya viśvabhāvanābhyām viśvabhāvanebhyaḥ
Ablativeviśvabhāvanāt viśvabhāvanābhyām viśvabhāvanebhyaḥ
Genitiveviśvabhāvanasya viśvabhāvanayoḥ viśvabhāvanānām
Locativeviśvabhāvane viśvabhāvanayoḥ viśvabhāvaneṣu

Compound viśvabhāvana -

Adverb -viśvabhāvanam -viśvabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria