Declension table of ?viśvabhāvā

Deva

FeminineSingularDualPlural
Nominativeviśvabhāvā viśvabhāve viśvabhāvāḥ
Vocativeviśvabhāve viśvabhāve viśvabhāvāḥ
Accusativeviśvabhāvām viśvabhāve viśvabhāvāḥ
Instrumentalviśvabhāvayā viśvabhāvābhyām viśvabhāvābhiḥ
Dativeviśvabhāvāyai viśvabhāvābhyām viśvabhāvābhyaḥ
Ablativeviśvabhāvāyāḥ viśvabhāvābhyām viśvabhāvābhyaḥ
Genitiveviśvabhāvāyāḥ viśvabhāvayoḥ viśvabhāvānām
Locativeviśvabhāvāyām viśvabhāvayoḥ viśvabhāvāsu

Adverb -viśvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria