Declension table of viśvabhāvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhāvam | viśvabhāve | viśvabhāvāni |
Vocative | viśvabhāva | viśvabhāve | viśvabhāvāni |
Accusative | viśvabhāvam | viśvabhāve | viśvabhāvāni |
Instrumental | viśvabhāvena | viśvabhāvābhyām | viśvabhāvaiḥ |
Dative | viśvabhāvāya | viśvabhāvābhyām | viśvabhāvebhyaḥ |
Ablative | viśvabhāvāt | viśvabhāvābhyām | viśvabhāvebhyaḥ |
Genitive | viśvabhāvasya | viśvabhāvayoḥ | viśvabhāvānām |
Locative | viśvabhāve | viśvabhāvayoḥ | viśvabhāveṣu |