Declension table of ?viśvabhāva

Deva

NeuterSingularDualPlural
Nominativeviśvabhāvam viśvabhāve viśvabhāvāni
Vocativeviśvabhāva viśvabhāve viśvabhāvāni
Accusativeviśvabhāvam viśvabhāve viśvabhāvāni
Instrumentalviśvabhāvena viśvabhāvābhyām viśvabhāvaiḥ
Dativeviśvabhāvāya viśvabhāvābhyām viśvabhāvebhyaḥ
Ablativeviśvabhāvāt viśvabhāvābhyām viśvabhāvebhyaḥ
Genitiveviśvabhāvasya viśvabhāvayoḥ viśvabhāvānām
Locativeviśvabhāve viśvabhāvayoḥ viśvabhāveṣu

Compound viśvabhāva -

Adverb -viśvabhāvam -viśvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria