Declension table of ?viśvabhānu

Deva

NeuterSingularDualPlural
Nominativeviśvabhānu viśvabhānunī viśvabhānūni
Vocativeviśvabhānu viśvabhānunī viśvabhānūni
Accusativeviśvabhānu viśvabhānunī viśvabhānūni
Instrumentalviśvabhānunā viśvabhānubhyām viśvabhānubhiḥ
Dativeviśvabhānune viśvabhānubhyām viśvabhānubhyaḥ
Ablativeviśvabhānunaḥ viśvabhānubhyām viśvabhānubhyaḥ
Genitiveviśvabhānunaḥ viśvabhānunoḥ viśvabhānūnām
Locativeviśvabhānuni viśvabhānunoḥ viśvabhānuṣu

Compound viśvabhānu -

Adverb -viśvabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria