Declension table of ?viśvabhānu

Deva

MasculineSingularDualPlural
Nominativeviśvabhānuḥ viśvabhānū viśvabhānavaḥ
Vocativeviśvabhāno viśvabhānū viśvabhānavaḥ
Accusativeviśvabhānum viśvabhānū viśvabhānūn
Instrumentalviśvabhānunā viśvabhānubhyām viśvabhānubhiḥ
Dativeviśvabhānave viśvabhānubhyām viśvabhānubhyaḥ
Ablativeviśvabhānoḥ viśvabhānubhyām viśvabhānubhyaḥ
Genitiveviśvabhānoḥ viśvabhānvoḥ viśvabhānūnām
Locativeviśvabhānau viśvabhānvoḥ viśvabhānuṣu

Compound viśvabhānu -

Adverb -viśvabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria