Declension table of ?viśvabhṛtā

Deva

FeminineSingularDualPlural
Nominativeviśvabhṛtā viśvabhṛte viśvabhṛtāḥ
Vocativeviśvabhṛte viśvabhṛte viśvabhṛtāḥ
Accusativeviśvabhṛtām viśvabhṛte viśvabhṛtāḥ
Instrumentalviśvabhṛtayā viśvabhṛtābhyām viśvabhṛtābhiḥ
Dativeviśvabhṛtāyai viśvabhṛtābhyām viśvabhṛtābhyaḥ
Ablativeviśvabhṛtāyāḥ viśvabhṛtābhyām viśvabhṛtābhyaḥ
Genitiveviśvabhṛtāyāḥ viśvabhṛtayoḥ viśvabhṛtānām
Locativeviśvabhṛtāyām viśvabhṛtayoḥ viśvabhṛtāsu

Adverb -viśvabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria