Declension table of viśvabhṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhṛt | viśvabhṛtau | viśvabhṛtaḥ |
Vocative | viśvabhṛt | viśvabhṛtau | viśvabhṛtaḥ |
Accusative | viśvabhṛtam | viśvabhṛtau | viśvabhṛtaḥ |
Instrumental | viśvabhṛtā | viśvabhṛdbhyām | viśvabhṛdbhiḥ |
Dative | viśvabhṛte | viśvabhṛdbhyām | viśvabhṛdbhyaḥ |
Ablative | viśvabhṛtaḥ | viśvabhṛdbhyām | viśvabhṛdbhyaḥ |
Genitive | viśvabhṛtaḥ | viśvabhṛtoḥ | viśvabhṛtām |
Locative | viśvabhṛti | viśvabhṛtoḥ | viśvabhṛtsu |