Declension table of ?viśvabhṛt

Deva

MasculineSingularDualPlural
Nominativeviśvabhṛt viśvabhṛtau viśvabhṛtaḥ
Vocativeviśvabhṛt viśvabhṛtau viśvabhṛtaḥ
Accusativeviśvabhṛtam viśvabhṛtau viśvabhṛtaḥ
Instrumentalviśvabhṛtā viśvabhṛdbhyām viśvabhṛdbhiḥ
Dativeviśvabhṛte viśvabhṛdbhyām viśvabhṛdbhyaḥ
Ablativeviśvabhṛtaḥ viśvabhṛdbhyām viśvabhṛdbhyaḥ
Genitiveviśvabhṛtaḥ viśvabhṛtoḥ viśvabhṛtām
Locativeviśvabhṛti viśvabhṛtoḥ viśvabhṛtsu

Compound viśvabhṛt -

Adverb -viśvabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria