Declension table of ?viśvabandhu

Deva

MasculineSingularDualPlural
Nominativeviśvabandhuḥ viśvabandhū viśvabandhavaḥ
Vocativeviśvabandho viśvabandhū viśvabandhavaḥ
Accusativeviśvabandhum viśvabandhū viśvabandhūn
Instrumentalviśvabandhunā viśvabandhubhyām viśvabandhubhiḥ
Dativeviśvabandhave viśvabandhubhyām viśvabandhubhyaḥ
Ablativeviśvabandhoḥ viśvabandhubhyām viśvabandhubhyaḥ
Genitiveviśvabandhoḥ viśvabandhvoḥ viśvabandhūnām
Locativeviśvabandhau viśvabandhvoḥ viśvabandhuṣu

Compound viśvabandhu -

Adverb -viśvabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria