Declension table of viśvāyuvepasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāyuvepāḥ | viśvāyuvepasau | viśvāyuvepasaḥ |
Vocative | viśvāyuvepaḥ | viśvāyuvepasau | viśvāyuvepasaḥ |
Accusative | viśvāyuvepasam | viśvāyuvepasau | viśvāyuvepasaḥ |
Instrumental | viśvāyuvepasā | viśvāyuvepobhyām | viśvāyuvepobhiḥ |
Dative | viśvāyuvepase | viśvāyuvepobhyām | viśvāyuvepobhyaḥ |
Ablative | viśvāyuvepasaḥ | viśvāyuvepobhyām | viśvāyuvepobhyaḥ |
Genitive | viśvāyuvepasaḥ | viśvāyuvepasoḥ | viśvāyuvepasām |
Locative | viśvāyuvepasi | viśvāyuvepasoḥ | viśvāyuvepaḥsu |