Declension table of ?viśvāyu

Deva

NeuterSingularDualPlural
Nominativeviśvāyu viśvāyunī viśvāyūni
Vocativeviśvāyu viśvāyunī viśvāyūni
Accusativeviśvāyu viśvāyunī viśvāyūni
Instrumentalviśvāyunā viśvāyubhyām viśvāyubhiḥ
Dativeviśvāyune viśvāyubhyām viśvāyubhyaḥ
Ablativeviśvāyunaḥ viśvāyubhyām viśvāyubhyaḥ
Genitiveviśvāyunaḥ viśvāyunoḥ viśvāyūnām
Locativeviśvāyuni viśvāyunoḥ viśvāyuṣu

Compound viśvāyu -

Adverb -viśvāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria