Declension table of ?viśvāyana

Deva

NeuterSingularDualPlural
Nominativeviśvāyanam viśvāyane viśvāyanāni
Vocativeviśvāyana viśvāyane viśvāyanāni
Accusativeviśvāyanam viśvāyane viśvāyanāni
Instrumentalviśvāyanena viśvāyanābhyām viśvāyanaiḥ
Dativeviśvāyanāya viśvāyanābhyām viśvāyanebhyaḥ
Ablativeviśvāyanāt viśvāyanābhyām viśvāyanebhyaḥ
Genitiveviśvāyanasya viśvāyanayoḥ viśvāyanānām
Locativeviśvāyane viśvāyanayoḥ viśvāyaneṣu

Compound viśvāyana -

Adverb -viśvāyanam -viśvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria