Declension table of ?viśvāyana

Deva

MasculineSingularDualPlural
Nominativeviśvāyanaḥ viśvāyanau viśvāyanāḥ
Vocativeviśvāyana viśvāyanau viśvāyanāḥ
Accusativeviśvāyanam viśvāyanau viśvāyanān
Instrumentalviśvāyanena viśvāyanābhyām viśvāyanaiḥ viśvāyanebhiḥ
Dativeviśvāyanāya viśvāyanābhyām viśvāyanebhyaḥ
Ablativeviśvāyanāt viśvāyanābhyām viśvāyanebhyaḥ
Genitiveviśvāyanasya viśvāyanayoḥ viśvāyanānām
Locativeviśvāyane viśvāyanayoḥ viśvāyaneṣu

Compound viśvāyana -

Adverb -viśvāyanam -viśvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria