Declension table of ?viśvāvatī

Deva

FeminineSingularDualPlural
Nominativeviśvāvatī viśvāvatyau viśvāvatyaḥ
Vocativeviśvāvati viśvāvatyau viśvāvatyaḥ
Accusativeviśvāvatīm viśvāvatyau viśvāvatīḥ
Instrumentalviśvāvatyā viśvāvatībhyām viśvāvatībhiḥ
Dativeviśvāvatyai viśvāvatībhyām viśvāvatībhyaḥ
Ablativeviśvāvatyāḥ viśvāvatībhyām viśvāvatībhyaḥ
Genitiveviśvāvatyāḥ viśvāvatyoḥ viśvāvatīnām
Locativeviśvāvatyām viśvāvatyoḥ viśvāvatīṣu

Compound viśvāvati - viśvāvatī -

Adverb -viśvāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria