Declension table of ?viśvāvat

Deva

NeuterSingularDualPlural
Nominativeviśvāvat viśvāvantī viśvāvatī viśvāvanti
Vocativeviśvāvat viśvāvantī viśvāvatī viśvāvanti
Accusativeviśvāvat viśvāvantī viśvāvatī viśvāvanti
Instrumentalviśvāvatā viśvāvadbhyām viśvāvadbhiḥ
Dativeviśvāvate viśvāvadbhyām viśvāvadbhyaḥ
Ablativeviśvāvataḥ viśvāvadbhyām viśvāvadbhyaḥ
Genitiveviśvāvataḥ viśvāvatoḥ viśvāvatām
Locativeviśvāvati viśvāvatoḥ viśvāvatsu

Adverb -viśvāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria