Declension table of ?viśvāvat

Deva

MasculineSingularDualPlural
Nominativeviśvāvān viśvāvantau viśvāvantaḥ
Vocativeviśvāvan viśvāvantau viśvāvantaḥ
Accusativeviśvāvantam viśvāvantau viśvāvataḥ
Instrumentalviśvāvatā viśvāvadbhyām viśvāvadbhiḥ
Dativeviśvāvate viśvāvadbhyām viśvāvadbhyaḥ
Ablativeviśvāvataḥ viśvāvadbhyām viśvāvadbhyaḥ
Genitiveviśvāvataḥ viśvāvatoḥ viśvāvatām
Locativeviśvāvati viśvāvatoḥ viśvāvatsu

Compound viśvāvat -

Adverb -viśvāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria