Declension table of viśvāvasu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāvasu_ā | viśvāvasu_e | viśvāvasu_āḥ |
Vocative | viśvāvasu_e | viśvāvasu_e | viśvāvasu_āḥ |
Accusative | viśvāvasu_ām | viśvāvasu_e | viśvāvasu_āḥ |
Instrumental | viśvāvasu_ayā | viśvāvasu_ābhyām | viśvāvasu_ābhiḥ |
Dative | viśvāvasu_āyai | viśvāvasu_ābhyām | viśvāvasu_ābhyaḥ |
Ablative | viśvāvasu_āyāḥ | viśvāvasu_ābhyām | viśvāvasu_ābhyaḥ |
Genitive | viśvāvasu_āyāḥ | viśvāvasu_ayoḥ | viśvāvasu_ānām |
Locative | viśvāvasu_āyām | viśvāvasu_ayoḥ | viśvāvasu_āsu |