Declension table of ?viśvāvasu_ā

Deva

FeminineSingularDualPlural
Nominativeviśvāvasu_ā viśvāvasu_e viśvāvasu_āḥ
Vocativeviśvāvasu_e viśvāvasu_e viśvāvasu_āḥ
Accusativeviśvāvasu_ām viśvāvasu_e viśvāvasu_āḥ
Instrumentalviśvāvasu_ayā viśvāvasu_ābhyām viśvāvasu_ābhiḥ
Dativeviśvāvasu_āyai viśvāvasu_ābhyām viśvāvasu_ābhyaḥ
Ablativeviśvāvasu_āyāḥ viśvāvasu_ābhyām viśvāvasu_ābhyaḥ
Genitiveviśvāvasu_āyāḥ viśvāvasu_ayoḥ viśvāvasu_ānām
Locativeviśvāvasu_āyām viśvāvasu_ayoḥ viśvāvasu_āsu

Adverb -viśvāvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria