Declension table of viśvāvasu

Deva

MasculineSingularDualPlural
Nominativeviśvāvasuḥ viśvāvasū viśvāvasavaḥ
Vocativeviśvāvaso viśvāvasū viśvāvasavaḥ
Accusativeviśvāvasum viśvāvasū viśvāvasūn
Instrumentalviśvāvasunā viśvāvasubhyām viśvāvasubhiḥ
Dativeviśvāvasave viśvāvasubhyām viśvāvasubhyaḥ
Ablativeviśvāvasoḥ viśvāvasubhyām viśvāvasubhyaḥ
Genitiveviśvāvasoḥ viśvāvasvoḥ viśvāvasūnām
Locativeviśvāvasau viśvāvasvoḥ viśvāvasuṣu

Compound viśvāvasu -

Adverb -viśvāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria